Monday 31 May 2010

एवं कदाचित् सञ्जातम्....

द्वयो: ग्रामयो: निवसतां जनानां कमपि विषयम् अधिकृत्य कलह: सञ्जात:। तदा एकस्य ग्रामस्य सर्वेऽपि युवका: देण्ड-हल-लवित्रादीनि आयुधानि स्वीकृत्य अन्यं ग्रामम् आक्रान्तुं सिद्धा: समजायन्त। तै: ग्रामं प्रति यात्रा आरब्धा। परन्तु यावत् ते अपरग्रामस्य सीमां प्राप्नुवन् तावत् सूर्य: अस्तं गत:। ग्रामं संरक्षत:दुर्गस्य द्वाराणि पिहितानि। अधुना अन्त: गन्तुम् अशक्यम्। तस्मात् एभि: युवभि: निर्णितम्, " अद्य दुर्गद्वारि एव निद्रास्याम:। प्रात: प्रात: उद्घाटिते एव दुर्गद्वारि आक्रमणं कुरवाम" इति। ततश्च सर्वेऽपि युवान: दुर्गद्वारि एव पङ्क्तिश: प्रसुप्ता:। केनचित् कालेन पङ्क्तौ दुर्गद्वारसमीपे एव प्रसुप्त: प्रथम: व्यचिन्तयत्,"प्रातर्यदा दुर्गद्वाराणि उद्घाट्यन्ते तदा प्रथमे स्थाने स्थितत्वात् शत्रूणां प्रथम: प्रहारस्तु मयैव सोढव्य: भवेत्। युद्धे यदि विजयो लब्धस्तदा तच्छ्रेय: तु सर्वस्यापि भविष्यति। तत् किमर्थं मयैव प्रथम: प्रहार: सोढव्य:?" इति। इत्थं विचिन्त्य स तत उत्थाय पङ्क्तौ अन्तिमस्थानं गत्वा तत्र सुप्त:। तत आदौ यो द्वितीय आसीत् स अधुना पङ्क्तौ प्रथेमे स्थाने अवर्तत। मध्येरात्रं तस्य निद्रा यदा किञ्चित् विक्षिप्ता तदा आत्मानं प्रथमे स्थाने विलोक्य सोऽपि प्रथमवदेव अचिन्तयत्। तत: सोऽपि तत उत्थाय अन्तिमे स्थाने निद्रित:। ततस्तृतीयोऽपि तथैव पृष्ठत: गत्वा प्रसुप्त:। तत: चतुर्थ: तत: पञ्चम:। क्रमेण य: पूर्वं प्रथम: आसीत् स एव पुन: प्रथमं स्थानं प्राम्नोत्। पुनश्च स तत उत्थाय अन्तिमं स्थानं गत:। एवं प्रकरेण आरात्रि स्थानान्तरणं कारं कारं द्वितीये दिने प्रात: युद्धाय प्रस्थित: स युवगण: पुनरपि स्वग्रामं प्राप्नोत्!.....

.....चिन्तयन्तु!