Wednesday 29 December 2010

चायार्थः विरोधः

अस्ति कश्चन ग्रामः। तत्रत्याः ज्येष्ठाः प्रतिमासं सकृत् एकत्र समिल्य ग्रामसम्बन्धिविषयाणां चर्चां कुर्वन्ति| स्वस्य उद्योगादिकं समाप्य रात्रिभोजनं कृत्वा रात्रौ नववादने सर्वे एकत्रिताः भवन्ति। अस्याः गोष्ठ्याः आरम्भसमयस्तु निश्चितः परन्तु न समाप्तिसमयः। ग्रामसम्बद्धाः समस्याः यथा अनन्ताः तथैव इयं गोष्ठी अपि। सर्वेऽपि इमे ग्रामहिताय चिन्तयन्ति। किन्तु सर्वेषां चिन्तनस्य दिक् भिन्ना। यम् उपक्रमम् एकः ग्रामस्य उपकाराय मन्यते अपरः तमेव ग्रामस्य महते अपकाराय मन्यते। इतरः भिन्नमेव उपक्र्मं चिन्तयति। तेनैव गिष्ठ्यां सर्वदा महान् कलहः भवति। तत्र गोष्ठीकक्षात् बहिरेव कश्चन चायविक्रेता आरात्रि तिष्ठति। यः कलहात् त्रस्तः भवति सः बहिरागत्य तस्मात् चायं स्वीकरोति। किञ्चित् स्फूर्तिं प्राप्य पुनः गोष्ठीकक्षं प्रविश्य अन्यैः सह चर्चाम् अनुवर्तयते। एवं प्रतिगोष्ठि तस्य चायस्य महान् विक्रयः भवति।

एकस्यां रात्रौ प्रतिवारमिव नववादने गोष्ठी आरब्धा। चायविक्रेतापि प्रतिवारमिव गोष्ठीकक्षात् बहिः स्थितः। परन्तु अहो आश्चर्यम्! अस्मिन् अवसरे एकैकशः सर्वेऽपि चर्चाविषयाः झटिति एव सर्वमान्यतां प्राप्नुवन्ति। न कोऽपि कस्यापि विरोधं करोति। गोष्ठिकक्षे कलहस्य वातावरणमेव नास्ति। सर्वेषां मुखानि स्मयमानानि सन्ति। सर्वमेतद् दृष्ट्वा बहिः चायविक्रेता स्थितः चिन्तातुरः समजायत। यदि गोष्ठी अचिरात् समाप्ता स्यात् तर्हि को वा मम चायं पास्यति? इति विचिन्त्य सः स्वयमेव उष्णीषं परिधाय ज्येष्ठानां तेषां सदसि सम्मिलितः। यावत् चर्चा प्रचलति स्म, तावत् मध्ये एव हस्तम् उत्तोल्य स प्रोच्चैः अवदत्, "न हि , मम विरोधः अस्ति!" इति। सहसैव गोष्ठीकक्षे सर्वत्र शान्तिः प्रसृता। सर्वे निश्शब्दाः सन्तः तमेव पश्यन्तः आसन्। तावति एव केनापि विचक्षणेन सदस्येन सः चायविक्रेता अभिज्ञातः। तस्य विरोधस्य वास्तविकं कारणं विज्ञाय किञ्चिदिव विहस्य सः तमवदत्, "भद्र मा विरोधं कुरु, इतः गमनसमये सर्वेऽपि सदस्याः त्वत्तः चायं निश्चयेन क्रेष्यन्ति" इति।

चिन्तयन्तु....