कश्चन शिष्यः गुरुमुपगम्य अवदत्, "गोरो ध्यानस्य विधिम् अधिगन्तुम् इच्छामि। कृपया अध्यापयतु भवान्" इति। "अस्तु। श्वः प्रातरेव मनः सर्वथा रिक्तं कृत्वा आगच्छ। तदा अध्यापयिष्यामि" इति उक्तं गुरुणा। "बाढम्" इत्युक्त्वा शिष्यः ततो निर्गतः। अन्ये द्युः गुरोः आदेशानुसारं स शिष्यः प्रातरेव तस्य सकाशमागतः। गुरुणा उक्तम्, "वत्स, उपविशात्र। नेत्रे निमीलय" इति। शिष्येण तथैवाचरितम्। ततो गुरुणोक्तं, "किं त्वया स्वमनः सर्वथा विचारशून्यं कृतम्?" इति। शिष्येण "आम्" इत्युक्तम्। ततो गुरुः पुनरपि प्रोवाच,"किं त्वं सम्प्रति किमपि न चिन्तयसि?" इति। "एवम्" इत्युक्तं शिष्येण। गुरुरुवाच,"आश्रमं प्रति आगमनमार्गे कश्चित् मृतः उष्ट्र पतितः आसीत्। किं सोऽपि सम्प्रति तव मनसि नास्ति?" इति। शिष्यः कञ्चित् कालं तूष्णीम् उपाविशत्। ततस्तेन उक्तं,"गुरो, स उष्ट्रः मे मनसि नैव आसीत्। परमधुना यद् भवता स स्मारितः, ततो महता प्रयत्नेनापि स मम मनसः न निस्सरति!" इति। गुरुः मन्दं हसन्नेव अतिष्ठत्। चिन्तयन्तु..
(श्रीहरिभाई-कोठारी-महोदयस्य प्रवचनेभ्यः उद्धृतम्)
Friday, 27 May 2011
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment