Friday 27 May 2011

उन्नततमं तृणम्

कदाचित् कश्चन गुरुः शिश्यम् अवोचत्, "वत्स सम्प्रति वर्षाकालः किल? अस्माकम् आश्रमस्य पुरतः स्थितायां विशालायां भूमौ बहुलं तृंणं प्रवृद्धं विद्यते। गच्छ तत्र। सर्वत्र अट। यत्र सर्वतः उन्नतं तृणतन्तुं पश्यसि तत्रैव त्वया स्थातव्यम्। अत्र वर्तते कश्चन समयः। त्वया केवलम् अग्रे गन्तुं शक्यते। कदापि पृष्ठतः गन्तुं नार्हसि त्वम्" इति। गुरोराज्ञां प्राप्य शिष्यस्तु अनुक्षणं तां तृणबहुलां भूमिं प्रति प्रस्थितः। यावत् किञ्चिदेव अटितं तावदेव तेन कश्चन अत्युन्नतः तृणातन्तुः दृष्टः चिन्तितं च अत्रैव तिष्ठामि इति। पुनरपि चिन्तितम्, "बहुविशालायाम् अस्यां भूमौ नूनम् अग्रे इतोऽपि उन्नतः तृणतन्तुः स्यादेव" इति। इत्थं विचिन्त्य स अग्रे प्रस्थितः। ततो बहु अटनाद् अनन्तरम् अपि तेन तावान् उन्नतः तन्तुः कुत्रापि न प्राप्तः। तदा तेन चिन्तितम्, "अहो! स्खलितम् एव मया। स एव तन्तुः प्रायः उन्नततमः आसीत्। परन्तु हा! धिक्! अधुना प्रत्यावर्तनं नैव शक्यम्। अस्तु इतोऽपि अन्विश्यामि" इति। पुनरपि अग्रे कश्चित् उन्नतः तन्तुः प्राप्तः एव। पुनरपि शिष्यस्य मनसि द्वैतम् उत्पन्नम्, "स्थेयं वा प्रस्थेयम्" इति। एवं कारं कारम् अन्ततो गत्वा सम्पूर्णायाः तृणमय्याः भूमेः अटनं समाप्तम्। स शिष्यः कुत्रापि न स्थितः। अन्ते स कञ्चित् महत्त्वपूर्णं पाठं पठित्वा स गुरोः समीपं प्रतिनिवृत्तः।
चिन्तयन्तु...

No comments:

Post a Comment