Monday 17 January 2011

पलाण्डवः अपि खादिताः कशाघाताः चापि सोढाः

एवमुच्यते यत् राज्ञः अकबरस्य श्यालः आसीत् कश्चन। तेन कश्चन अपराधः कृतः। सैनिकैः सः राज्ञः पुरतः आनीतः। अकबरः तस्य अपराधं ज्ञात्वा अन्यसदृशमेव दण्डं दातुम् ऐच्छत्। परन्तु तथा करणेन राज्ञी रुष्टा स्यात् इति भीतिरासीत् तस्य मनसि। किं करणीयम् इति सः वीरबलम् अपृच्छत्। वीरबलेन उक्तम्, "राजन्! चिन्तां मा कुरु। श्वः यदा तव श्यालः पुनरपि न्यायार्थं राजसभाम् आनेष्यते, तदा केवलं तस्य अपराधं सम्यक् जानातु भवान्। येन अपराधिनः सम्यक् शिक्षा स्यात्, राज्ञी च रुष्टा न स्यात् तथा दण्डेन अहं योजयामि तम्" इति।

अपरस्मिन् दिने सभायां राज्ञी अपि उपस्थिता आसीत्। राज्ञा तथैव अनुष्ठितम्। स्वस्य श्यालस्य अपराधनिश्चित्यनन्तरं "वीरबलः तस्मै योग्यं दण्डम् उद्घोषयिष्यति" इति उक्त्वा राजा विरतः। वीरबलेन सर्वं श्रुत्वा उक्तम्, "भद्र, तव अपराधः न सामान्यः। त्वं कठोरं दण्डम् अर्हसि परन्तु त्वं महाराजस्य श्यालः अतः तुभ्यं नातिकठोरः दण्डः प्रदास्यते। त्वया शतं पलाण्डवः वा खादनीयाः शतकशाघाताः वा सोढव्याः। अनयोः एकं दण्डं त्वमेव तुभ्यं वृणीष्व" इति। अपराधिना चिन्तितं पलाण्डुखादनं न तावते क्लेशाय। तस्मात् तेन तदेव वृतम्। परन्तु यावत् तेन दश पलाण्डवः खादिताः तावत् तेन ज्ञातं यत् इतः परम् इतोऽपि पलाण्डुखादनम् अशक्यम् एव। तस्य नेत्रयोः अश्रूणि वहन्ति स्म। कशाघातसहनमेव एतस्य अपेक्षया वरतरम् इति सः ज्ञातवान्। तेन सपदि पलाण्डुखादनं स्थगितम्। ततः तस्य इच्छानुगुणमेव तस्मिन् कशाघाताः विहिताः। परन्तु दशाधिकान् कशाघातान् प्राप्यैव सः भूमौ पतितः। ईदृशाः कठोराः आघाताः तेन इतोऽपि सोढुं नैव शक्याः आसन्। पलाण्डु खादने एव पुनः यत्नः विधेयः इति विचिन्त्य तेन पुनरपि दश पलाण्डवः भुक्ताः। पुनरपि तद् असहमानः सः कशाघातप्राप्तये सज्जः। एवम् अन्ततो गत्वा तेन शतं पलाण्डवः अपि खादिताः, शतं कशाघाताः चापि सोढाः।

चिन्तयन्तु....
(मम स्वर्गीयेन मित्रेण हरीश-तन्ना-महाभागेन मह्यम् इयं कथा उक्ता)

1 comment: