Saturday 12 February 2011

क-कारात् परं ख-कारः एव किल?

आसीत् कश्चन बालः। वयसा अत्यन्तं लघुः। प्रत्यग्रमेव तेन शालागमनम् आरब्धम्। तत्र बालकेन्द्रे प्रत्यग्रमेव शिक्षकः वर्णमालाम् अपाठयत्। बालेनापि परिश्रमैः वर्णमालायाः क्रमः लेखनपद्धतिः च आत्मसात्कृतौ। वर्णमालां ज्ञात्वा "अधुना अहं साक्षरः" इति सः अचिन्तयत्। तस्य बालस्य पितामहः कश्चन महान् लेखकः आसीत्। तेन शतशः ग्रन्थाः प्रणीताः आसन्। सर्वासु दिक्षु तस्य विदुषः कीर्तिः प्रासरत्। कदाचित् बालोऽपि अचिन्तयत्, "अधुना यतः अहं साक्षरः सञ्जातः,ततः पश्यानि मम पितामहेन अपूर्वकीर्तिसम्पादकं किं साहित्यं विरचितम्" इति। पितामहस्य ग्रन्थागारात् तेनैव प्रणीतेषु स्थूलतमं ग्रन्थम् उन्नीय यावदवलोकयते, तवत् प्रथमे एव शब्दे प्रमादः सम्प्राप्तः इत्यहो आश्चर्यम्! झटिति तेन पितामहः आहूतः, कथितं च, "अये कथं पितामह, भवादृशेन प्रणीतस्य ग्रन्थस्य प्रथमे एव पृष्ठे, प्रथमे एव शब्दे लक्ष्यते प्रमादः! "कथं प्रमादः?" इति पितामहेन पृष्टम्। तदा पौत्रः विवरणं प्रास्तौत्- "पश्यतु भवान्, किमत्र लिखितम्- ’कमलम्’ इति। अस्मिन् शब्दे क-कारोत्तरं म-कारः दृश्यते किल? नैतद् युज्यते। क-कारोत्तरं ख-कारः एव लेखनीयः इति अस्माकं शिक्षकः अपाठयत्। तदेतत् भवता विलिखितं सर्वं सर्वथा असाधु" इति।

पितामः स्मेरमुखः स्वीयाय प्रमादाय पौत्रं क्षमाम् अयाचत।

चिन्तयन्तु...