Monday 17 January 2011

स्वामिनः स्वपनानन्तरम्

आसीत् कश्चन सार्थवाहः। तस्य समीपे शतम् उष्ट्राः आसन्। तेषां परिपालनाय तेन कश्चन पुरुषः नियुक्तः आसीत्। कदाचित् सः पुरुषः अस्वस्थः समजायत। तस्मात् सार्थवाहेन तस्मै कतिचनमासात्मकः विरामः प्रदत्तः, तस्य स्थाने च अपरः कश्चित् पुरुषः नियुक्तः। प्रथमायां रात्रौ पुरुषः सार्थवाहस्य मण्डपम् आगत्य अपृच्छत्, "स्वामिन्, मया कदा निद्रातव्यम्?" इति। स्वामिना उक्तम्, "यदा सर्वे उष्ट्राः उपविशन्ति तदा त्वया निद्रातव्यम्" इति। तेन पुरुषेण आरात्रि प्रतीक्षितम्। यावत् केचन उष्ट्राः उपविशन्ति स्म, तावत् इतरे उत्तिष्ठन्ति स्म। सर्वे उष्ट्राः तु न कदापि उपविष्टाः। द्वितीयस्यां रात्रौ पुरुषः पुनरपि स्वामिनः समीपम् अगच्छत्, अपृच्छत् च, "स्वामिन्, अद्य कदा निद्रातव्यं मया?" इति। पुनरपि तदेव उत्तरं प्राप्तं तेन, "यदा सर्वे उष्ट्राः उपविशन्ति तदा निद्रतव्यम्" इति। द्वितीयस्यां रात्रौ अपि तेन पुरुषेण सर्वेषाम् उष्ट्राणाम् उपवेशनस्य प्रतीक्षा कृता। परन्तु तथा नाभवत्। द्वितीयस्यां रात्रौ अपि तेन निद्रा न प्राप्ता। तृतीयरात्रिपर्यन्तं सः अतीव श्रान्तः आसीत्। पुनरपि स्वामिनं गत्वा पृच्छति, "स्वामिन्! मया कदा स्वपनीयम्?" इति। स्वामिना ईषदिव क्रोधेन उक्तम्, "किमर्थं त्वं भूयो भूयः तदेव पृच्छसि? उक्तं किल मया सर्वेषाम् उष्ट्राणाम् उपवेशनानन्तरं त्वं स्वपितुमर्हसि इति?" इति। पुरुषेण मनसि चिन्तितम्, "अद्य रात्रौ अपि यदि निद्रा न प्राप्यते तर्हि अहं जीवितुमेव न शक्ष्यामि" इति। पुनरपि तेन सर्वेषाम् उश्ट्राणाम् उपवेशनस्य प्रतीक्षा आरब्धा। अद्य सुरात्री स्यात् कदाचित्। मध्यरात्रौ तेन दृष्टं यत् क्रमशः सर्वे उष्ट्राः उपविशन्तः सन्ति। दश उष्ट्राः उपविष्टाः। ततः विंशतिः। ततस्त्रिंशत्। ततश्चत्वारिंशत्। एवं क्रमेण अशीतिः, ततो नवतिः, एकनवतिः , द्विनवतिः, त्रिनवतिः..... नवनवतिः... अधुना एकः एव उष्ट्रः जागर्ति स्म। सः पुरुषः मनसि ईश्वरं प्रार्थयमानः आसीत्। अर्धहोरा अतीता। सः एकः एव उष्ट्रः तिष्ठति। सर्वेऽपि अन्ये उपविष्टाः। अन्ततः पुरुषस्य धैर्यं विनष्टम्। सः तस्य उष्ट्रस्य गलस्थाः रज्जुम् आकृष्य यावत् तं बलात् उपवेशयितुं प्रायतत तावत् तस्य ग्रीवास्था घण्टा अनदत्। तं नादं श्रुत्वा सर्वेऽपि उष्ट्राः उत्थिताः। वराकः सः तस्यां रात्रावपि नालभत निद्राम्।

एवम् आदिनं कार्यं कुर्वता, रात्रौ च निद्राम् अप्राप्नुवता तेन जीवितुं नैव शक्यते इति तेन ज्ञातम्। तावति एव तस्य मनसि विचारः आगतः, "पूर्वतनः उष्ट्रपालः किं करोति स्म इति पृच्छानि" इति। सपदि सः तस्य गृहः गतः। तेन तस्मै स्वीया समस्या निवेदिता। पूर्वतनः उष्ट्रपालः तत् श्रुत्वा ईषदिव विहस्य तं पुरुषम् अवदत्,"भद्रमुख, सर्वे उष्ट्राः न कदापि युगपदेव उपवेक्ष्यन्ति" इति। ततः पुरुषेण पृष्टम्,"एवं स्थिते मया निद्रा कदा विधेया?" इति। तदा पूर्वतनः उष्ट्रपालः अवदत्, "त्वया उष्ट्राणाम् उपवेशनस्य प्रतीक्षा न कर्तव्या, त्वया तस्य स्वामिनः स्वपनस्य प्रतीक्षा कर्तव्या। स्वमिनः स्वपनानन्तरं त्वयापि स्वपनीयम्" इति। तदनन्तरं सः पुरुषः तथैव आचरत्। सुखेन च उष्ट्रपरिपालने प्रावर्तत च।

चिन्तयन्तु....

(हरिभाई-कोठरी-महोदयस्य प्रवचनेभ्यः उद्धृता इयं कथा)

पलाण्डवः अपि खादिताः कशाघाताः चापि सोढाः

एवमुच्यते यत् राज्ञः अकबरस्य श्यालः आसीत् कश्चन। तेन कश्चन अपराधः कृतः। सैनिकैः सः राज्ञः पुरतः आनीतः। अकबरः तस्य अपराधं ज्ञात्वा अन्यसदृशमेव दण्डं दातुम् ऐच्छत्। परन्तु तथा करणेन राज्ञी रुष्टा स्यात् इति भीतिरासीत् तस्य मनसि। किं करणीयम् इति सः वीरबलम् अपृच्छत्। वीरबलेन उक्तम्, "राजन्! चिन्तां मा कुरु। श्वः यदा तव श्यालः पुनरपि न्यायार्थं राजसभाम् आनेष्यते, तदा केवलं तस्य अपराधं सम्यक् जानातु भवान्। येन अपराधिनः सम्यक् शिक्षा स्यात्, राज्ञी च रुष्टा न स्यात् तथा दण्डेन अहं योजयामि तम्" इति।

अपरस्मिन् दिने सभायां राज्ञी अपि उपस्थिता आसीत्। राज्ञा तथैव अनुष्ठितम्। स्वस्य श्यालस्य अपराधनिश्चित्यनन्तरं "वीरबलः तस्मै योग्यं दण्डम् उद्घोषयिष्यति" इति उक्त्वा राजा विरतः। वीरबलेन सर्वं श्रुत्वा उक्तम्, "भद्र, तव अपराधः न सामान्यः। त्वं कठोरं दण्डम् अर्हसि परन्तु त्वं महाराजस्य श्यालः अतः तुभ्यं नातिकठोरः दण्डः प्रदास्यते। त्वया शतं पलाण्डवः वा खादनीयाः शतकशाघाताः वा सोढव्याः। अनयोः एकं दण्डं त्वमेव तुभ्यं वृणीष्व" इति। अपराधिना चिन्तितं पलाण्डुखादनं न तावते क्लेशाय। तस्मात् तेन तदेव वृतम्। परन्तु यावत् तेन दश पलाण्डवः खादिताः तावत् तेन ज्ञातं यत् इतः परम् इतोऽपि पलाण्डुखादनम् अशक्यम् एव। तस्य नेत्रयोः अश्रूणि वहन्ति स्म। कशाघातसहनमेव एतस्य अपेक्षया वरतरम् इति सः ज्ञातवान्। तेन सपदि पलाण्डुखादनं स्थगितम्। ततः तस्य इच्छानुगुणमेव तस्मिन् कशाघाताः विहिताः। परन्तु दशाधिकान् कशाघातान् प्राप्यैव सः भूमौ पतितः। ईदृशाः कठोराः आघाताः तेन इतोऽपि सोढुं नैव शक्याः आसन्। पलाण्डु खादने एव पुनः यत्नः विधेयः इति विचिन्त्य तेन पुनरपि दश पलाण्डवः भुक्ताः। पुनरपि तद् असहमानः सः कशाघातप्राप्तये सज्जः। एवम् अन्ततो गत्वा तेन शतं पलाण्डवः अपि खादिताः, शतं कशाघाताः चापि सोढाः।

चिन्तयन्तु....
(मम स्वर्गीयेन मित्रेण हरीश-तन्ना-महाभागेन मह्यम् इयं कथा उक्ता)